Page images
PDF
EPUB

bhigupto brahmaņā 243 parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam || yupo hy arukṣad dviṣatām vadhāya na me yajño yajamānaś ca riṣyat | saptarṣīņām sukṛtām yatra lokas tatre 'mam yajñam yajamānam ca dhehi || yo vanaspatīnām upatāpo babhūva 244 yad vā gṛhān ghoram utā "jagāma tan nirjagāmo haviṣā ghṛtena sam no astu dvipade sam catuspade || yo vanaspatīnām upatapo na agad yad va yajñam no 'dbhutam ājagāma | sarvam tad agne hutam astu bhāgaśaḥ śivān vayam uttarema 'bhi vājān 245 | tvaṣṭre svähe 'ti hutvā | tvaṣṭā me daivyam vaca 246 iti tvāṣṭram vaiśvarūpam 247 ālabhetā | 'tha yasyā 'samāpte karmaņi yūpaḥ prapatet 248 tatra juhuyat 249 | ya indreņa sṛṣṭo yadi va marudbhir yūpaḥ papāta 250 dviṣatām vadhāya | tam nirjagāmo 251 haviṣa ghṛtena sam no astu dvipade sam catuspade | tvaṣṭre svahe 'ti hutvā tvaṣṭā me daivyam vaca 252 iti tvaṣṭram sarvarupam alabhetā | 'tha yasya 'samāpte karmaņi yupe dhvankṣo 253 nipatet tatra juhuyāt ā pavasva hiranyavad 254 aśvavat soma viravat | vājam 255 gomantam 255 abhara 255 svahe 'ti madhyata opya samsravabhāgaiḥ samsthāpayed 256 | yadi 256 duṣṭam 256 haviḥ syat kiṭāvapannam 257 va 257 tat 258 tasmin bhasmany upavaped apsu

...

243 D ṇaḥ 244 Kaus. S. 135. 9. 245 Die Wiedergabe namentlich des letzten Pada in den Mss. ist überaus lückenhaft und reich an Irrtümern. D wiederholt den Halbvers: tam nirjagāmo catuspade 246 AV. 6. 4. 1. 247 ABCD viśvarūpam; Brahm. Pray. 79 b: sattre cet prāg apavargad yupo virohet [t]vaṣṭram bahurupam alabheran 80 b: virohanam amkurādi-prādurbhāvaḥ 248 cf. Ap. 9. 11. 26; Brahm. Pray. 80 a: yadi yupam āvṛmhec calayed ve 'ti 249 Hiervon scheint auch der völlig zerstörte Text von Brahm. Pray. 76a zu handeln, der sodann folgende Modalität erwähnt: yadi divyān mānuṣād vā pramādā[t] svarum naśyeta anya-yupa-sakalam anya-grahaṇam kriyate 76 b: anyasya 'labhe yupad evo tkṛtya samskārādi siddham ta[t] tvā svadhitise ahutim hutvā 'taḥ samskṛtyä 'ktvā svadhiti-karma kuryat | caṣalanase 'nyasmad adhikṛtya(?) 250 AD prapato BC prayāto 251 D gāma 252 AV. 6.4.1. 255 D vrajam gomamtam aśvinā 256 B samsthāpaye hādiṣṭam 257 Agn.

253 K. S. 25. 6. 9 f. 254 RV. 9. 63. 18. bharamtam cf. Vaj. S. 8. 6. 3. Pray. 4 b: vyāpannāni havīmṣi kesa-nakha-kita-patamgair anyair vā bībhatsaiḥ śarīrā[c] cyuta-kesa-nakha-"dibhir haviḥ samsargo [do]ṣāya bhavati | tathā kīṭa-patamgair amedhya-nivāsibhiḥ samsargo doṣāya bhavati duṣṭaram havir apsu prakṣipya punar-nirvāpā-"di kuryat | atha vājasaneyi-śākhāyām devayoniḥ | śva-vāyas(am)ā-”khu-mārjāra-nakula-gṛdhrā"di-kṛtabhakṣaṇa-'vaghraṇa-sparsa [na]-"dibhir upahatānām śṛtānām puroḍaśādīnām tyagaḥ | bhakṣaṇenai 'va madhu-'daka-payo-vikāra-taila-sarpiḥprabhṛtīnām ca tyagaḥ | sveda-'śru-śleṣma-karṇavid-duṣīkā (so statt și!)

ve 'ty eke 259 | bhuvāya svāhā | bhuvanāya svāhā | bhuvanapataye svāhā 260 | bhuvampataye svāhā | viṣṇave svahe 'ty | ete ha vai devānām ṛtvijas | ta eva 'sya tad dhutam 261 iṣṭam kurvanti | yat prayājeṣv ahuteṣu prag angāraḥ 262 skanded adhvaryave ca 263 yajamānāya ca264 paśubhyaś ca 'gham 265 syād yadi dakṣiņā 266 brahmane ca yajamānāya ca | yadi pratyag 267 dhotre 267 ca patnyai 268 ca 268 | yady udag agnidhe 269 ca 270 yajamānāya ca paśubhyaś ca 'gham 271 syat | tam anupraharet | sahasrasriga 272 | ity etaya rca 6 atha yasya 'gnayo mi

netramalā-'sṛk-raktavasā-mānuṣa- (Text: °ṣā) -svīviṣṭhā-reto-mūtra-prabhṛtibhir upahatānām haviṣām parityāgaḥ | śūdra-sūtako-'dakyā-"di-samspṛṣṭānām haviṣām parityāgaḥ. Die Träne verunreinigt; cf. Ait. Brāhm. 7. 8: ya ahitagnir upavasathe 'śru kurvīta... so 'gnaye vratabhṛte .... cf. Aśv. Pray. 5 b: athau "pavasathya-dine arty-aśru-pāte pūrvoktām vrātabhṛtīṣṭim kuryat || cf. oben Anm. 58; vgl. A. P. 37. 7.1; cf. auch Aśv. Prāy. 17 a (cf. oben Anm. 126): āvāhana-kālāt pūrvam kesa-kīṭā-"dinā pakvahavir-doṣe jāte tasyaiva ha[vi]ṣaḥ punar-utpattim kṛtvā sarva-prāyaścittam ca hutvā viṣṇum smṛtvā tena yaṣṭavyam || yad vā || adhvaryur ājya-bhāgā'namtaram juhvām sakṛd gṛhītvā juhoti || yan ma ātmano || punar agniḥ || mano jyotih ghṛtena svāhā || tato viṣṇum smṛtvā (dhruvā)jyena (?) pracaret | cf. Asv. Pray. 17 a: āvāhanād urdhvam pradhāna-yāgād arvāk keśa-kīṭā"dina havir-doṣe jāte tasya sthāne dhruvātaś caturgṛhītam ājyam āyajet || avyāpannaiś ca yathāpūrvam || tataḥ prayogam samāpya vyāpanna-havirmātrasyai 'vā 'nvādhānādi-punar yagaḥ karttavyaḥ || evam dvayor bahūnām ca vyāpattau samānam || vgl. Aśv. Pray. 18 b: duṣṭena haviṣe 'ṣṭvā samiṣṭayajuṣaḥ prag duṣṭam havir iti jānīyāt || tadā "jyena punar-yagaḥ || Urdhvam cet smaranam tadā 'nvādhānā-"di-punaryagaḥ || bahuhaviṣke yāge yad eva dustam haviḥ smaret tasyaiva punaryago na sarvasya || cf. Agn. Pray. 16 bf.: avahana-kālāt prag dhavir-doṣe punar-ävṛttiḥ | apy atyamtam gunabhūtānām apradhänärthānām ājyādi-guṇa-bhūtānām dravyāṇām utpattir ā karmasamapteḥ | prak svistakṛta uktam pradhana-bhūtānām | haviṣām vyāpattāv ity asmin sūtre yā havir-vyāpattir uktā sā pradhāna-bhūtānām dravyāṇām āvāhanād urdhvam sviṣṭakṛtāt prāk bhavati cet tada "jyene 'stim samapayet | avadanadoṣe punar ayatanad avadānam | gṛhītasya 'vadānasyā 'medhyā-"dinā nāśe jāte | abhagi-devatāyāḥ yāge kṛte 'pī 'ti ramāmḍāraḥ ubhaya-madhye 'nyatara-nimitte sati punas tad avadānā"yatanad eva gṛhitvā yagaḥ karttavyaḥ | na punar utpattiḥ | dveṣṭre tv iha dakṣiņām dadyat | kṣame śistene 'st[v]e 'ty asmin prayoge yā dakṣiņā sā dveṣṭre datavyā | dakṣadāna (1.: dakṣiņādāna?) urvarām dadyāt | 258 B tatre C tace

259 Aśv. 3. 10. 20-22.

Schlusse.

263 fehlt bei BC

cf. Ap. 9. 2. 9.

261 BCD bhutam

260

Kaus. S. 116. 2 unter abweichendem 262 ABC angārā; cf. unten 4. 1. 265 ABC scheinen adyam zu lesen; 267 ABCD pratyan hotre 268 A 269 BCD agnidhre 272 AV. 13. 1. 12; s. Ap. 9. 3. 1.

264 fehlt bei A 266 A dakṣina

yatryaiva BCD patni ca 271 BC cadyam

270 A läßt ca aus.

thaḥ samsrjyeran 273 kā tatra prayaścittiḥ 274 | so 'gnaye vitaye 275 'ṣṭākapālam puroḍāśam (pran) nirvapen 276 | nityaḥ purastāddhomāḥ | samsthitahomeṣv agna āyāhi vitaye 277 grṇāno havyadataye ni hota satsi barhişi 'ti madhyata opya samsrãvabhāgaiḥ samsthāpayed | atha yasya 'gnayo grāmyeņā 278 'gninā samsṛjyeran kā tatra prāyaścittiḥ | so 'gnaye vivicaye 279 'ṣṭākapālam puroḍāśam nirvapen | nityāḥ purastāddhomāḥ | samsthitahomesv agnim ile purohitam 280 vivicim ratnadhatamam pra na ayūmṣi tāriṣad | iti madhyata opya samsrāvabhāgaiḥ samsthāpayed | atha yasya 'gnayaḥ śāvenā 'gninā samsṛjyeran kā tatra prāyaścittiḥ | so 'gnaye śucaye 281 'ṣṭākapālam puroḍāśam nirvapen | nityaḥ purastaddhomāḥ | samsthitahomeṣv agniḥ śucivratatamaḥ 282 śucir vipraḥ śuciḥ kaviḥ śuci rocata ahutaḥ ud agne śucayas tava 283 sukrā bhrājamta irate | tava jyotimṣy arcayaḥ svāhe | 'ti madhyata opya samsrāvabhāgaiḥ samsthapayed | atha yasya 'gnayo davenā 'gninā samsrjyeran 284 kā tatra prāyaścittir 285 | anna

273 Überhaupt gilt der Zusammenfall von Opfersubstanzen als verhängnisvoll; s. Aśv. Pray. 16a: carv-ādīnām samsrāve durgadi-ganaḥ prāyaścittam | 274 Vgl. zu diesem Abschnitt die verkürzte Wiedergabe in 5. 4. 275 B tītaye; cf. Ait. Brahm. 7. 6: yasya garhapatyā"havaniyau mithaḥ samsṛjyeyātām ..... so 'gnaye vitaye 'ṣṭākapālam puroḍāśam nirvapet. 276 Über die dem Agni bei den einzelnen Läuterungszeremonien zukommenden Attribute spricht Agn. Prāy. 14b: agnir gunībhedeṣu vratapatyadiko gunaḥ | api vā prāyaścitte-'ṣṭīnām sthane tasyai tasyai devatayai pūrṇāhutim juhuyad iti vijñāyate | dvādasagrhitena srucam pūrayitvā 'gnaye vratapataye svahe 'ti hūyate sā pūrṇāhutiḥ dvādaśa-gṛhītenā 'stagṛhītena caturgṛhītena sruva-pūrṇena ve 'ti catvāraḥ pakṣo (!) bodhāyane (!) prayaścittestiḥ saha vikalpyate | 277 RV. 6. 16. 10; Āśv. 3. 13. 7; Ait. Brāhm. 7. 6. 278 ABC gramyenā°.

279 A vivivaye B vivicaya; cf. Aśv. 3. 13. 5; aber Ait. Brahm. 7. 6: yasya sarva eva 'gnayo mithaḥ samsrjyeran... agnaye vivicaye.... und ibid.: yasya 'gnayo 'nyair agnibhiḥ (Comm.: ahavaniyady-agnayo 'nyadiyair ahavaniyādibhir laukikāgnibhir vā) samsṛjyeran so 'gnaye kṣāmavate...; vgl. Ait. Brāhm. 7.7: yasya 'gnayo grāmyeņā 'gninā samdahyeran so 'gnaye samvargāya. ... cf. Aśv. Pray. 8a: gramyeṇā "ranyena vā samsarge samāropya mathitvā 'gnaye samvargāya pūrṇāhutiḥ || 290 RV. 1.1.1. 281 Asv. 3. 13. 4, dessen Komm. sich hier als vortrefflich unterrichtet erweist. K. Ś. 25. 4. 35; Ait. Brāhm. 7. 7. 282 A: sucir RV. 8. 44. 21. 283 RV. 8. 44. 17. 294 Die Profanation der heiligen Feuer durch Wasser usw. verlangt Sühne (Aśv. Prāy. 15b): jalādinā 'gny-upaghāte punas tvā "dityā rudrā vasavaḥ samimdhatam punar brāhmaṇo vasunītha rudraiḥ (!) || ghṛtena tvam tanuvo vardhayasva satyāḥ santu yajamānasya kāmāḥ (TS 4. 2. 3. 4 folg. mit Variation) svāhā || ity etayā samidham

dyam 286 vā eṣa yajamānasya samvṛjyāvṛta 287 upa to 287 'ranyād grāmam adhy 288 abhyupaiti | so 'gnaye 'nnādāyā 'nnapataye 'ṣṭākapālam puroḍāśam nirvapen | nityāḥ purastāddhomāḥ | samsthitahomeṣv | apaścad aghvānnasya bhūyāsam 289 | iti madhyata opya samsrāvabhāgaiḥ samsthāpayed | atha yasya 'gnayo divyena 'gninā samsṛjyeran kā tatra prāyaścittiḥ | so 'gnaye jyotismate 290 'ṣṭākapālam puroḍāśam nirvapen | nityāḥ purastāddhomaḥ | samsthitahomeşu | vidyotate dyotate | vidyuto 'gnir jihvā 291 | vidyutā bhrājanti dyotata 292 à ca dyotata 293 | iti madhyata opya samsrāvabhāgaiḥ samsthāpayed atha yasya 'gnayo 'bhiplaveran kā tatra prāyaścittiḥ | So 'gnaye 'psumate 294 'ṣṭākapālam puroḍāśam nirvapen | nityaḥ purastāddhomāḥ samsthitahomeṣv apām agnis tanübhir 295 iti madhyata opya samsrāvabhāgaiḥ samsthāpayed | atha yady anugatam 296 abhyuddharet kā tatra prayaścittiḥ so

ādhāyā "jyabhāgādy-anamtaram yathasambhavam anenaiva mam trena svāhākārāmtena sruvāhutim juhuyāt || agnaya idam || 285 Hierzu gehören die Ausführungen der Brahm. Pray. 65 h; cf. Ait. Brāhm. 7. 7. 286 A atrāgham B annady (?) C annadya 287 A samjyāvṛḍuyano

289 AV. 19. 55. 5.

295 AV.

B samjāvṛta upato C samvṛta upato; D samsṛjyāvṛta upato 288 fehlt bei A. 290 cf. Asv. 3. 13. 8; Ait. Brähm. 7. 7 schreibt für den gleichen Fall die gleiche Spende für agni apsumant vor. 291 D liest hinter jihva: vidyotate dyotate adyotata iti madhyata 292 Bei B dittographiert. 293 Vait. 14. 1 A avadyotata BC ātadyotaca? 294 cf. Aśv. 3. 13. 8; KŚ. 25. 4. 33 schreibt das gleiche Opfer offenbar ursprünglicher für den Fall vor, daß sich himmlische und irdische Feuer mit einander vermengen; ebenso Asv. Pray. 8a: vaidyuta-'gnisamsarge samaropaṇādi agnaye 'psumate pūrṇāhutiḥ | 4. 15. 10. 296 Hier scheint von dem Erlöschen irgendeines Opferfeuers die Rede zu sein. Brahm. Pray. 62 a (s. folg. Anm.) beziehen sich jedoch auf das Ahavaniya-Feuer, dessen unser Text in diesem Zusammenhang nicht gedenkt. Vgl. aber Agn. Pray. 12 a: anvähiteṣv agniṣu yady aharaniyo 'nugacchet tada 'nvähitam ahavaniyam anugatam utpadayiṣyami 'ti samkalpya | anv agnir uṣasām ātatāne 'ti (AV. 7. 82. 4) gārhapatyad praniyamto bhur iti manaso 'pasthanam kuryāt | tata ājyapūrṇena sruvena juhoti | yo agnim devavītaye.... mṛdaya (RV. 1. 12. 9) svāhā || agnaye pāvakaye 'dam tato | juhvā juhoti | idam vişnur.... pamsure (RV 1. 22.17) svāhā | viṣṇava idam | tata [h] sarva m)-prāyaścittam | idam viṣṇur RV. 1. 22. 17) japed ity eke | tato manasā yajamāno japati | agne vratapate vratam cariṣyāmi vayo vratapate aditya vratapate vratānāṁ vratapate (Ap. 4. 3. 2) | vrato- 'pāyanottaram agny-anugamane vratopāyaniyajapo na 'nyatha || ibid. 12 b: praṇīte 'nugate prag ghomad iştir agnir jyotiṣman varuṇaḥ || agnihotra-'rtham praṇīta āhavanīyahomāt prāg anugate sayam agnihotrartham praṇītam āhavanīyam anugatam utpādayisyami ti samkalpya | pratar agnihoträ-'rtham iti prātaḥ | uddharaṇa

'gnaye 'gnimate 'ṣṭākapālam puroḍāśam nirvapen 297 | nityāḥ purastāddhomaḥ samsthitahomeşu sivau 298 bhavatam 299 adya 300 no 301 | 'gnina 'gniḥ samsrjyate 302 kavir grhapatir yuvā havyavāḍ juhvāsyaḥ 303 || tvam hy agne 304 agnina vipro 305 vipreņa san satā sakhā sakhya samidhyase sa no rasva suviryam 306 iti madhyata opya 'tha samsrāvabhāgaiḥ samsthāpayet 7 atha 307 ya 307 ahitägnis 307 | || tantre 307 pravăse

mṛtaḥ syat 308 katham tatra kuryāt | katham asyā 'gnihotram juhuyur 309 | anyavatsaya 310 goḥ payase | 'ty ahur 311 adugdhaya 311 vā śūdradugdhāyā vā 311 | 'sarvam 312 va etat payo yad 313 anyavatsāyā goḥ śūdradugdhāyā vā 'sarvam 314 vā etad agnihotram yan mṛtasya 'gnihotram 315 | tavad mamtreno 'ddhṛtya hiranyam puraskṛtya rajatam puraskṛtye 'ti prātaḥ || [sayam] hiranyam agrato hṛtvā "havanīyasya paścäd (dhiranyam) nidhaya | prātaḥ rajatam agrato hṛtvā "havanīyasya purastan nidhaye 'ti višeṣaḥ | tato pranayana-mamtreņa nidhāyā 'gnim pratiṣṭhāpayet | tato 'gnaye jyotiṣmate svāhā | agnaye jyotiṣmata idam | varuṇāya svāhā | agnaye jyotiṣmata idam | varuṇāya svāhā | varuṇāye 'dam (Ap. 9. 9. 14; corr.) | iti pūrṇāhutim hutvā tasmin evā 'gnau homa-samāptiḥ | Beim Erlöschen des Ahavaniya-Feuers soll ebenso wie bei dem des Dakṣiņagni (cf. unten 6. 1) verfahren werden; jedoch ist ibid. folgende Differenz vorgeschrieben: Ahavaniyasyo 'ttara-paścima-dese prahvas tiṣṭhan dhātā dhātṛṇām (RV. 10. 128. 7) ity ādinā trī[ņi] kāṣṭhāny ādadhātī 'ti visesaḥ || ubhayor nāśe dakṣiṇāgnim praṇīyā "havanīyam api praṇī[ya] pūrvavad āhavanīya-prāyaścittādi kṛtvā paścāt pūrvavad dakṣiņāgni-prayaścittādi kuryād ||

297 Brahm. Pray. 62a: ahavanīyānugame 'pi praṇīya hutvā śvo bhūte gnaye 'gnimate 'ṣṭākapālam nirvapet | cf. ibid. Bl. 56a folg.: yasya 'gna[v] agnim abhyuddhareyur (vgl. Ait. Brahm. 7. 6) bhavatam naḥ samanasav (Kauś. 108. 2) ity abhimamtrya 'gnaye 'gnimate 'ṣṭākapālam nirvapet | yasya yajamānasya daivān mānuśād vā pramādād agnāv uddhṛte pranīte vidyamāna eva punar abhyuddhareyus tatra 'bhimukhyeno "rddhvam uddhareyur bhava(na)tan naḥ samanasav iti . . . 299 CD bhavatum. 300 ABC adhya 302 C samsṛjäte

298 ACD sivo B sive 301 A to; Kauś. 108. 2. 1. 12. 6.

[ocr errors]

30 ABC fügen agnir ein. 305 RV. 8. 43. 14.

303 RV. 306 RV.

5. 13. 5; 8. 98. 12.
ähitagni tetre pravase C atha yasyahitagniḥ tamtre
11. 22; K.Ś. 25. 8. 9; vgl. die Anm. 318; 514.
B juhuyaranye C juhuyuranye D juhuyatranye
B 'nya C nyavatsiyā

307 A atha ahitagnis tantraprāvāse B atha ya
308 cf. Ap. 9.

309 A juyuran

310 A nyavatsayā 311 Diese Stelle ist im Original verderbt. A liest diese und die zwischenliegenden Worte: ahuś tad adugdhāyā vā sarvam vā pṛtanyayo yajñena 'nyavatsāyā gauḥ śüdradugdhāyā vā BC āhuḥ śūdradugdhāyā vā (C vät) sarvam vā etyayojanye (C jõe) nā nya (C'nā-)-vatsāyā goḥ śūdradugdhāyā evā (evā) D āhu śūdradugdhāyā vā 312 A sarvām 313 fehlt bei CD. 314 fehlt bei ABCD. Ait Brahm. 7. 2.

315 cf.

« PreviousContinue »